Declension table of ?prauḍhācāra

Deva

MasculineSingularDualPlural
Nominativeprauḍhācāraḥ prauḍhācārau prauḍhācārāḥ
Vocativeprauḍhācāra prauḍhācārau prauḍhācārāḥ
Accusativeprauḍhācāram prauḍhācārau prauḍhācārān
Instrumentalprauḍhācāreṇa prauḍhācārābhyām prauḍhācāraiḥ prauḍhācārebhiḥ
Dativeprauḍhācārāya prauḍhācārābhyām prauḍhācārebhyaḥ
Ablativeprauḍhācārāt prauḍhācārābhyām prauḍhācārebhyaḥ
Genitiveprauḍhācārasya prauḍhācārayoḥ prauḍhācārāṇām
Locativeprauḍhācāre prauḍhācārayoḥ prauḍhācāreṣu

Compound prauḍhācāra -

Adverb -prauḍhācāram -prauḍhācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria