Declension table of prauḍha

Deva

NeuterSingularDualPlural
Nominativeprauḍham prauḍhe prauḍhāni
Vocativeprauḍha prauḍhe prauḍhāni
Accusativeprauḍham prauḍhe prauḍhāni
Instrumentalprauḍhena prauḍhābhyām prauḍhaiḥ
Dativeprauḍhāya prauḍhābhyām prauḍhebhyaḥ
Ablativeprauḍhāt prauḍhābhyām prauḍhebhyaḥ
Genitiveprauḍhasya prauḍhayoḥ prauḍhānām
Locativeprauḍhe prauḍhayoḥ prauḍheṣu

Compound prauḍha -

Adverb -prauḍham -prauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria