Declension table of ?pratyūhana

Deva

NeuterSingularDualPlural
Nominativepratyūhanam pratyūhane pratyūhanāni
Vocativepratyūhana pratyūhane pratyūhanāni
Accusativepratyūhanam pratyūhane pratyūhanāni
Instrumentalpratyūhanena pratyūhanābhyām pratyūhanaiḥ
Dativepratyūhanāya pratyūhanābhyām pratyūhanebhyaḥ
Ablativepratyūhanāt pratyūhanābhyām pratyūhanebhyaḥ
Genitivepratyūhanasya pratyūhanayoḥ pratyūhanānām
Locativepratyūhane pratyūhanayoḥ pratyūhaneṣu

Compound pratyūhana -

Adverb -pratyūhanam -pratyūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria