Declension table of ?pratyūḍha

Deva

MasculineSingularDualPlural
Nominativepratyūḍhaḥ pratyūḍhau pratyūḍhāḥ
Vocativepratyūḍha pratyūḍhau pratyūḍhāḥ
Accusativepratyūḍham pratyūḍhau pratyūḍhān
Instrumentalpratyūḍhena pratyūḍhābhyām pratyūḍhaiḥ pratyūḍhebhiḥ
Dativepratyūḍhāya pratyūḍhābhyām pratyūḍhebhyaḥ
Ablativepratyūḍhāt pratyūḍhābhyām pratyūḍhebhyaḥ
Genitivepratyūḍhasya pratyūḍhayoḥ pratyūḍhānām
Locativepratyūḍhe pratyūḍhayoḥ pratyūḍheṣu

Compound pratyūḍha -

Adverb -pratyūḍham -pratyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria