Declension table of ?pratyutthitā

Deva

FeminineSingularDualPlural
Nominativepratyutthitā pratyutthite pratyutthitāḥ
Vocativepratyutthite pratyutthite pratyutthitāḥ
Accusativepratyutthitām pratyutthite pratyutthitāḥ
Instrumentalpratyutthitayā pratyutthitābhyām pratyutthitābhiḥ
Dativepratyutthitāyai pratyutthitābhyām pratyutthitābhyaḥ
Ablativepratyutthitāyāḥ pratyutthitābhyām pratyutthitābhyaḥ
Genitivepratyutthitāyāḥ pratyutthitayoḥ pratyutthitānām
Locativepratyutthitāyām pratyutthitayoḥ pratyutthitāsu

Adverb -pratyutthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria