Declension table of ?pratyutthita

Deva

NeuterSingularDualPlural
Nominativepratyutthitam pratyutthite pratyutthitāni
Vocativepratyutthita pratyutthite pratyutthitāni
Accusativepratyutthitam pratyutthite pratyutthitāni
Instrumentalpratyutthitena pratyutthitābhyām pratyutthitaiḥ
Dativepratyutthitāya pratyutthitābhyām pratyutthitebhyaḥ
Ablativepratyutthitāt pratyutthitābhyām pratyutthitebhyaḥ
Genitivepratyutthitasya pratyutthitayoḥ pratyutthitānām
Locativepratyutthite pratyutthitayoḥ pratyutthiteṣu

Compound pratyutthita -

Adverb -pratyutthitam -pratyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria