Declension table of ?pratyutthita

Deva

MasculineSingularDualPlural
Nominativepratyutthitaḥ pratyutthitau pratyutthitāḥ
Vocativepratyutthita pratyutthitau pratyutthitāḥ
Accusativepratyutthitam pratyutthitau pratyutthitān
Instrumentalpratyutthitena pratyutthitābhyām pratyutthitaiḥ pratyutthitebhiḥ
Dativepratyutthitāya pratyutthitābhyām pratyutthitebhyaḥ
Ablativepratyutthitāt pratyutthitābhyām pratyutthitebhyaḥ
Genitivepratyutthitasya pratyutthitayoḥ pratyutthitānām
Locativepratyutthite pratyutthitayoḥ pratyutthiteṣu

Compound pratyutthita -

Adverb -pratyutthitam -pratyutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria