Declension table of ?pratyuttarīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepratyuttarīkaraṇam pratyuttarīkaraṇe pratyuttarīkaraṇāni
Vocativepratyuttarīkaraṇa pratyuttarīkaraṇe pratyuttarīkaraṇāni
Accusativepratyuttarīkaraṇam pratyuttarīkaraṇe pratyuttarīkaraṇāni
Instrumentalpratyuttarīkaraṇena pratyuttarīkaraṇābhyām pratyuttarīkaraṇaiḥ
Dativepratyuttarīkaraṇāya pratyuttarīkaraṇābhyām pratyuttarīkaraṇebhyaḥ
Ablativepratyuttarīkaraṇāt pratyuttarīkaraṇābhyām pratyuttarīkaraṇebhyaḥ
Genitivepratyuttarīkaraṇasya pratyuttarīkaraṇayoḥ pratyuttarīkaraṇānām
Locativepratyuttarīkaraṇe pratyuttarīkaraṇayoḥ pratyuttarīkaraṇeṣu

Compound pratyuttarīkaraṇa -

Adverb -pratyuttarīkaraṇam -pratyuttarīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria