Declension table of ?pratyuttara

Deva

NeuterSingularDualPlural
Nominativepratyuttaram pratyuttare pratyuttarāṇi
Vocativepratyuttara pratyuttare pratyuttarāṇi
Accusativepratyuttaram pratyuttare pratyuttarāṇi
Instrumentalpratyuttareṇa pratyuttarābhyām pratyuttaraiḥ
Dativepratyuttarāya pratyuttarābhyām pratyuttarebhyaḥ
Ablativepratyuttarāt pratyuttarābhyām pratyuttarebhyaḥ
Genitivepratyuttarasya pratyuttarayoḥ pratyuttarāṇām
Locativepratyuttare pratyuttarayoḥ pratyuttareṣu

Compound pratyuttara -

Adverb -pratyuttaram -pratyuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria