Declension table of ?pratyuttambha

Deva

MasculineSingularDualPlural
Nominativepratyuttambhaḥ pratyuttambhau pratyuttambhāḥ
Vocativepratyuttambha pratyuttambhau pratyuttambhāḥ
Accusativepratyuttambham pratyuttambhau pratyuttambhān
Instrumentalpratyuttambhena pratyuttambhābhyām pratyuttambhaiḥ pratyuttambhebhiḥ
Dativepratyuttambhāya pratyuttambhābhyām pratyuttambhebhyaḥ
Ablativepratyuttambhāt pratyuttambhābhyām pratyuttambhebhyaḥ
Genitivepratyuttambhasya pratyuttambhayoḥ pratyuttambhānām
Locativepratyuttambhe pratyuttambhayoḥ pratyuttambheṣu

Compound pratyuttambha -

Adverb -pratyuttambham -pratyuttambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria