Declension table of ?pratyutkramaṇa

Deva

NeuterSingularDualPlural
Nominativepratyutkramaṇam pratyutkramaṇe pratyutkramaṇāni
Vocativepratyutkramaṇa pratyutkramaṇe pratyutkramaṇāni
Accusativepratyutkramaṇam pratyutkramaṇe pratyutkramaṇāni
Instrumentalpratyutkramaṇena pratyutkramaṇābhyām pratyutkramaṇaiḥ
Dativepratyutkramaṇāya pratyutkramaṇābhyām pratyutkramaṇebhyaḥ
Ablativepratyutkramaṇāt pratyutkramaṇābhyām pratyutkramaṇebhyaḥ
Genitivepratyutkramaṇasya pratyutkramaṇayoḥ pratyutkramaṇānām
Locativepratyutkramaṇe pratyutkramaṇayoḥ pratyutkramaṇeṣu

Compound pratyutkramaṇa -

Adverb -pratyutkramaṇam -pratyutkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria