Declension table of ?pratyutkrama

Deva

MasculineSingularDualPlural
Nominativepratyutkramaḥ pratyutkramau pratyutkramāḥ
Vocativepratyutkrama pratyutkramau pratyutkramāḥ
Accusativepratyutkramam pratyutkramau pratyutkramān
Instrumentalpratyutkrameṇa pratyutkramābhyām pratyutkramaiḥ pratyutkramebhiḥ
Dativepratyutkramāya pratyutkramābhyām pratyutkramebhyaḥ
Ablativepratyutkramāt pratyutkramābhyām pratyutkramebhyaḥ
Genitivepratyutkramasya pratyutkramayoḥ pratyutkramāṇām
Locativepratyutkrame pratyutkramayoḥ pratyutkrameṣu

Compound pratyutkrama -

Adverb -pratyutkramam -pratyutkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria