Declension table of ?pratyutkrānti

Deva

FeminineSingularDualPlural
Nominativepratyutkrāntiḥ pratyutkrāntī pratyutkrāntayaḥ
Vocativepratyutkrānte pratyutkrāntī pratyutkrāntayaḥ
Accusativepratyutkrāntim pratyutkrāntī pratyutkrāntīḥ
Instrumentalpratyutkrāntyā pratyutkrāntibhyām pratyutkrāntibhiḥ
Dativepratyutkrāntyai pratyutkrāntaye pratyutkrāntibhyām pratyutkrāntibhyaḥ
Ablativepratyutkrāntyāḥ pratyutkrānteḥ pratyutkrāntibhyām pratyutkrāntibhyaḥ
Genitivepratyutkrāntyāḥ pratyutkrānteḥ pratyutkrāntyoḥ pratyutkrāntīnām
Locativepratyutkrāntyām pratyutkrāntau pratyutkrāntyoḥ pratyutkrāntiṣu

Compound pratyutkrānti -

Adverb -pratyutkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria