Declension table of ?pratyutkrāntajīvitā

Deva

FeminineSingularDualPlural
Nominativepratyutkrāntajīvitā pratyutkrāntajīvite pratyutkrāntajīvitāḥ
Vocativepratyutkrāntajīvite pratyutkrāntajīvite pratyutkrāntajīvitāḥ
Accusativepratyutkrāntajīvitām pratyutkrāntajīvite pratyutkrāntajīvitāḥ
Instrumentalpratyutkrāntajīvitayā pratyutkrāntajīvitābhyām pratyutkrāntajīvitābhiḥ
Dativepratyutkrāntajīvitāyai pratyutkrāntajīvitābhyām pratyutkrāntajīvitābhyaḥ
Ablativepratyutkrāntajīvitāyāḥ pratyutkrāntajīvitābhyām pratyutkrāntajīvitābhyaḥ
Genitivepratyutkrāntajīvitāyāḥ pratyutkrāntajīvitayoḥ pratyutkrāntajīvitānām
Locativepratyutkrāntajīvitāyām pratyutkrāntajīvitayoḥ pratyutkrāntajīvitāsu

Adverb -pratyutkrāntajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria