Declension table of ?pratyutkrāntajīvita

Deva

MasculineSingularDualPlural
Nominativepratyutkrāntajīvitaḥ pratyutkrāntajīvitau pratyutkrāntajīvitāḥ
Vocativepratyutkrāntajīvita pratyutkrāntajīvitau pratyutkrāntajīvitāḥ
Accusativepratyutkrāntajīvitam pratyutkrāntajīvitau pratyutkrāntajīvitān
Instrumentalpratyutkrāntajīvitena pratyutkrāntajīvitābhyām pratyutkrāntajīvitaiḥ pratyutkrāntajīvitebhiḥ
Dativepratyutkrāntajīvitāya pratyutkrāntajīvitābhyām pratyutkrāntajīvitebhyaḥ
Ablativepratyutkrāntajīvitāt pratyutkrāntajīvitābhyām pratyutkrāntajīvitebhyaḥ
Genitivepratyutkrāntajīvitasya pratyutkrāntajīvitayoḥ pratyutkrāntajīvitānām
Locativepratyutkrāntajīvite pratyutkrāntajīvitayoḥ pratyutkrāntajīviteṣu

Compound pratyutkrāntajīvita -

Adverb -pratyutkrāntajīvitam -pratyutkrāntajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria