Declension table of ?pratyutkrānta

Deva

NeuterSingularDualPlural
Nominativepratyutkrāntam pratyutkrānte pratyutkrāntāni
Vocativepratyutkrānta pratyutkrānte pratyutkrāntāni
Accusativepratyutkrāntam pratyutkrānte pratyutkrāntāni
Instrumentalpratyutkrāntena pratyutkrāntābhyām pratyutkrāntaiḥ
Dativepratyutkrāntāya pratyutkrāntābhyām pratyutkrāntebhyaḥ
Ablativepratyutkrāntāt pratyutkrāntābhyām pratyutkrāntebhyaḥ
Genitivepratyutkrāntasya pratyutkrāntayoḥ pratyutkrāntānām
Locativepratyutkrānte pratyutkrāntayoḥ pratyutkrānteṣu

Compound pratyutkrānta -

Adverb -pratyutkrāntam -pratyutkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria