Declension table of ?pratyutkrānta

Deva

MasculineSingularDualPlural
Nominativepratyutkrāntaḥ pratyutkrāntau pratyutkrāntāḥ
Vocativepratyutkrānta pratyutkrāntau pratyutkrāntāḥ
Accusativepratyutkrāntam pratyutkrāntau pratyutkrāntān
Instrumentalpratyutkrāntena pratyutkrāntābhyām pratyutkrāntaiḥ pratyutkrāntebhiḥ
Dativepratyutkrāntāya pratyutkrāntābhyām pratyutkrāntebhyaḥ
Ablativepratyutkrāntāt pratyutkrāntābhyām pratyutkrāntebhyaḥ
Genitivepratyutkrāntasya pratyutkrāntayoḥ pratyutkrāntānām
Locativepratyutkrānte pratyutkrāntayoḥ pratyutkrānteṣu

Compound pratyutkrānta -

Adverb -pratyutkrāntam -pratyutkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria