Declension table of ?pratyutkarṣa

Deva

MasculineSingularDualPlural
Nominativepratyutkarṣaḥ pratyutkarṣau pratyutkarṣāḥ
Vocativepratyutkarṣa pratyutkarṣau pratyutkarṣāḥ
Accusativepratyutkarṣam pratyutkarṣau pratyutkarṣān
Instrumentalpratyutkarṣeṇa pratyutkarṣābhyām pratyutkarṣaiḥ pratyutkarṣebhiḥ
Dativepratyutkarṣāya pratyutkarṣābhyām pratyutkarṣebhyaḥ
Ablativepratyutkarṣāt pratyutkarṣābhyām pratyutkarṣebhyaḥ
Genitivepratyutkarṣasya pratyutkarṣayoḥ pratyutkarṣāṇām
Locativepratyutkarṣe pratyutkarṣayoḥ pratyutkarṣeṣu

Compound pratyutkarṣa -

Adverb -pratyutkarṣam -pratyutkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria