Declension table of ?pratyupodita

Deva

NeuterSingularDualPlural
Nominativepratyupoditam pratyupodite pratyupoditāni
Vocativepratyupodita pratyupodite pratyupoditāni
Accusativepratyupoditam pratyupodite pratyupoditāni
Instrumentalpratyupoditena pratyupoditābhyām pratyupoditaiḥ
Dativepratyupoditāya pratyupoditābhyām pratyupoditebhyaḥ
Ablativepratyupoditāt pratyupoditābhyām pratyupoditebhyaḥ
Genitivepratyupoditasya pratyupoditayoḥ pratyupoditānām
Locativepratyupodite pratyupoditayoḥ pratyupoditeṣu

Compound pratyupodita -

Adverb -pratyupoditam -pratyupoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria