Declension table of ?pratyupodita

Deva

MasculineSingularDualPlural
Nominativepratyupoditaḥ pratyupoditau pratyupoditāḥ
Vocativepratyupodita pratyupoditau pratyupoditāḥ
Accusativepratyupoditam pratyupoditau pratyupoditān
Instrumentalpratyupoditena pratyupoditābhyām pratyupoditaiḥ pratyupoditebhiḥ
Dativepratyupoditāya pratyupoditābhyām pratyupoditebhyaḥ
Ablativepratyupoditāt pratyupoditābhyām pratyupoditebhyaḥ
Genitivepratyupoditasya pratyupoditayoḥ pratyupoditānām
Locativepratyupodite pratyupoditayoḥ pratyupoditeṣu

Compound pratyupodita -

Adverb -pratyupoditam -pratyupoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria