Declension table of ?pratyupeya

Deva

MasculineSingularDualPlural
Nominativepratyupeyaḥ pratyupeyau pratyupeyāḥ
Vocativepratyupeya pratyupeyau pratyupeyāḥ
Accusativepratyupeyam pratyupeyau pratyupeyān
Instrumentalpratyupeyena pratyupeyābhyām pratyupeyaiḥ pratyupeyebhiḥ
Dativepratyupeyāya pratyupeyābhyām pratyupeyebhyaḥ
Ablativepratyupeyāt pratyupeyābhyām pratyupeyebhyaḥ
Genitivepratyupeyasya pratyupeyayoḥ pratyupeyānām
Locativepratyupeye pratyupeyayoḥ pratyupeyeṣu

Compound pratyupeya -

Adverb -pratyupeyam -pratyupeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria