Declension table of ?pratyupekṣitā

Deva

FeminineSingularDualPlural
Nominativepratyupekṣitā pratyupekṣite pratyupekṣitāḥ
Vocativepratyupekṣite pratyupekṣite pratyupekṣitāḥ
Accusativepratyupekṣitām pratyupekṣite pratyupekṣitāḥ
Instrumentalpratyupekṣitayā pratyupekṣitābhyām pratyupekṣitābhiḥ
Dativepratyupekṣitāyai pratyupekṣitābhyām pratyupekṣitābhyaḥ
Ablativepratyupekṣitāyāḥ pratyupekṣitābhyām pratyupekṣitābhyaḥ
Genitivepratyupekṣitāyāḥ pratyupekṣitayoḥ pratyupekṣitānām
Locativepratyupekṣitāyām pratyupekṣitayoḥ pratyupekṣitāsu

Adverb -pratyupekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria