Declension table of ?pratyupekṣita

Deva

MasculineSingularDualPlural
Nominativepratyupekṣitaḥ pratyupekṣitau pratyupekṣitāḥ
Vocativepratyupekṣita pratyupekṣitau pratyupekṣitāḥ
Accusativepratyupekṣitam pratyupekṣitau pratyupekṣitān
Instrumentalpratyupekṣitena pratyupekṣitābhyām pratyupekṣitaiḥ pratyupekṣitebhiḥ
Dativepratyupekṣitāya pratyupekṣitābhyām pratyupekṣitebhyaḥ
Ablativepratyupekṣitāt pratyupekṣitābhyām pratyupekṣitebhyaḥ
Genitivepratyupekṣitasya pratyupekṣitayoḥ pratyupekṣitānām
Locativepratyupekṣite pratyupekṣitayoḥ pratyupekṣiteṣu

Compound pratyupekṣita -

Adverb -pratyupekṣitam -pratyupekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria