Declension table of ?pratyupaveśana

Deva

NeuterSingularDualPlural
Nominativepratyupaveśanam pratyupaveśane pratyupaveśanāni
Vocativepratyupaveśana pratyupaveśane pratyupaveśanāni
Accusativepratyupaveśanam pratyupaveśane pratyupaveśanāni
Instrumentalpratyupaveśanena pratyupaveśanābhyām pratyupaveśanaiḥ
Dativepratyupaveśanāya pratyupaveśanābhyām pratyupaveśanebhyaḥ
Ablativepratyupaveśanāt pratyupaveśanābhyām pratyupaveśanebhyaḥ
Genitivepratyupaveśanasya pratyupaveśanayoḥ pratyupaveśanānām
Locativepratyupaveśane pratyupaveśanayoḥ pratyupaveśaneṣu

Compound pratyupaveśana -

Adverb -pratyupaveśanam -pratyupaveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria