Declension table of ?pratyupasthitā

Deva

FeminineSingularDualPlural
Nominativepratyupasthitā pratyupasthite pratyupasthitāḥ
Vocativepratyupasthite pratyupasthite pratyupasthitāḥ
Accusativepratyupasthitām pratyupasthite pratyupasthitāḥ
Instrumentalpratyupasthitayā pratyupasthitābhyām pratyupasthitābhiḥ
Dativepratyupasthitāyai pratyupasthitābhyām pratyupasthitābhyaḥ
Ablativepratyupasthitāyāḥ pratyupasthitābhyām pratyupasthitābhyaḥ
Genitivepratyupasthitāyāḥ pratyupasthitayoḥ pratyupasthitānām
Locativepratyupasthitāyām pratyupasthitayoḥ pratyupasthitāsu

Adverb -pratyupasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria