Declension table of ?pratyupasthita

Deva

NeuterSingularDualPlural
Nominativepratyupasthitam pratyupasthite pratyupasthitāni
Vocativepratyupasthita pratyupasthite pratyupasthitāni
Accusativepratyupasthitam pratyupasthite pratyupasthitāni
Instrumentalpratyupasthitena pratyupasthitābhyām pratyupasthitaiḥ
Dativepratyupasthitāya pratyupasthitābhyām pratyupasthitebhyaḥ
Ablativepratyupasthitāt pratyupasthitābhyām pratyupasthitebhyaḥ
Genitivepratyupasthitasya pratyupasthitayoḥ pratyupasthitānām
Locativepratyupasthite pratyupasthitayoḥ pratyupasthiteṣu

Compound pratyupasthita -

Adverb -pratyupasthitam -pratyupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria