Declension table of ?pratyupasthita

Deva

MasculineSingularDualPlural
Nominativepratyupasthitaḥ pratyupasthitau pratyupasthitāḥ
Vocativepratyupasthita pratyupasthitau pratyupasthitāḥ
Accusativepratyupasthitam pratyupasthitau pratyupasthitān
Instrumentalpratyupasthitena pratyupasthitābhyām pratyupasthitaiḥ pratyupasthitebhiḥ
Dativepratyupasthitāya pratyupasthitābhyām pratyupasthitebhyaḥ
Ablativepratyupasthitāt pratyupasthitābhyām pratyupasthitebhyaḥ
Genitivepratyupasthitasya pratyupasthitayoḥ pratyupasthitānām
Locativepratyupasthite pratyupasthitayoḥ pratyupasthiteṣu

Compound pratyupasthita -

Adverb -pratyupasthitam -pratyupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria