Declension table of ?pratyupasthāpana

Deva

NeuterSingularDualPlural
Nominativepratyupasthāpanam pratyupasthāpane pratyupasthāpanāni
Vocativepratyupasthāpana pratyupasthāpane pratyupasthāpanāni
Accusativepratyupasthāpanam pratyupasthāpane pratyupasthāpanāni
Instrumentalpratyupasthāpanena pratyupasthāpanābhyām pratyupasthāpanaiḥ
Dativepratyupasthāpanāya pratyupasthāpanābhyām pratyupasthāpanebhyaḥ
Ablativepratyupasthāpanāt pratyupasthāpanābhyām pratyupasthāpanebhyaḥ
Genitivepratyupasthāpanasya pratyupasthāpanayoḥ pratyupasthāpanānām
Locativepratyupasthāpane pratyupasthāpanayoḥ pratyupasthāpaneṣu

Compound pratyupasthāpana -

Adverb -pratyupasthāpanam -pratyupasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria