Declension table of ?pratyupasthāna

Deva

NeuterSingularDualPlural
Nominativepratyupasthānam pratyupasthāne pratyupasthānāni
Vocativepratyupasthāna pratyupasthāne pratyupasthānāni
Accusativepratyupasthānam pratyupasthāne pratyupasthānāni
Instrumentalpratyupasthānena pratyupasthānābhyām pratyupasthānaiḥ
Dativepratyupasthānāya pratyupasthānābhyām pratyupasthānebhyaḥ
Ablativepratyupasthānāt pratyupasthānābhyām pratyupasthānebhyaḥ
Genitivepratyupasthānasya pratyupasthānayoḥ pratyupasthānānām
Locativepratyupasthāne pratyupasthānayoḥ pratyupasthāneṣu

Compound pratyupasthāna -

Adverb -pratyupasthānam -pratyupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria