Declension table of ?pratyuparuddhā

Deva

FeminineSingularDualPlural
Nominativepratyuparuddhā pratyuparuddhe pratyuparuddhāḥ
Vocativepratyuparuddhe pratyuparuddhe pratyuparuddhāḥ
Accusativepratyuparuddhām pratyuparuddhe pratyuparuddhāḥ
Instrumentalpratyuparuddhayā pratyuparuddhābhyām pratyuparuddhābhiḥ
Dativepratyuparuddhāyai pratyuparuddhābhyām pratyuparuddhābhyaḥ
Ablativepratyuparuddhāyāḥ pratyuparuddhābhyām pratyuparuddhābhyaḥ
Genitivepratyuparuddhāyāḥ pratyuparuddhayoḥ pratyuparuddhānām
Locativepratyuparuddhāyām pratyuparuddhayoḥ pratyuparuddhāsu

Adverb -pratyuparuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria