Declension table of ?pratyuparuddha

Deva

NeuterSingularDualPlural
Nominativepratyuparuddham pratyuparuddhe pratyuparuddhāni
Vocativepratyuparuddha pratyuparuddhe pratyuparuddhāni
Accusativepratyuparuddham pratyuparuddhe pratyuparuddhāni
Instrumentalpratyuparuddhena pratyuparuddhābhyām pratyuparuddhaiḥ
Dativepratyuparuddhāya pratyuparuddhābhyām pratyuparuddhebhyaḥ
Ablativepratyuparuddhāt pratyuparuddhābhyām pratyuparuddhebhyaḥ
Genitivepratyuparuddhasya pratyuparuddhayoḥ pratyuparuddhānām
Locativepratyuparuddhe pratyuparuddhayoḥ pratyuparuddheṣu

Compound pratyuparuddha -

Adverb -pratyuparuddham -pratyuparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria