Declension table of ?pratyupamāna

Deva

NeuterSingularDualPlural
Nominativepratyupamānam pratyupamāne pratyupamānāni
Vocativepratyupamāna pratyupamāne pratyupamānāni
Accusativepratyupamānam pratyupamāne pratyupamānāni
Instrumentalpratyupamānena pratyupamānābhyām pratyupamānaiḥ
Dativepratyupamānāya pratyupamānābhyām pratyupamānebhyaḥ
Ablativepratyupamānāt pratyupamānābhyām pratyupamānebhyaḥ
Genitivepratyupamānasya pratyupamānayoḥ pratyupamānānām
Locativepratyupamāne pratyupamānayoḥ pratyupamāneṣu

Compound pratyupamāna -

Adverb -pratyupamānam -pratyupamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria