Declension table of ?pratyupagatā

Deva

FeminineSingularDualPlural
Nominativepratyupagatā pratyupagate pratyupagatāḥ
Vocativepratyupagate pratyupagate pratyupagatāḥ
Accusativepratyupagatām pratyupagate pratyupagatāḥ
Instrumentalpratyupagatayā pratyupagatābhyām pratyupagatābhiḥ
Dativepratyupagatāyai pratyupagatābhyām pratyupagatābhyaḥ
Ablativepratyupagatāyāḥ pratyupagatābhyām pratyupagatābhyaḥ
Genitivepratyupagatāyāḥ pratyupagatayoḥ pratyupagatānām
Locativepratyupagatāyām pratyupagatayoḥ pratyupagatāsu

Adverb -pratyupagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria