Declension table of ?pratyupagata

Deva

NeuterSingularDualPlural
Nominativepratyupagatam pratyupagate pratyupagatāni
Vocativepratyupagata pratyupagate pratyupagatāni
Accusativepratyupagatam pratyupagate pratyupagatāni
Instrumentalpratyupagatena pratyupagatābhyām pratyupagataiḥ
Dativepratyupagatāya pratyupagatābhyām pratyupagatebhyaḥ
Ablativepratyupagatāt pratyupagatābhyām pratyupagatebhyaḥ
Genitivepratyupagatasya pratyupagatayoḥ pratyupagatānām
Locativepratyupagate pratyupagatayoḥ pratyupagateṣu

Compound pratyupagata -

Adverb -pratyupagatam -pratyupagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria