Declension table of ?pratyupagata

Deva

MasculineSingularDualPlural
Nominativepratyupagataḥ pratyupagatau pratyupagatāḥ
Vocativepratyupagata pratyupagatau pratyupagatāḥ
Accusativepratyupagatam pratyupagatau pratyupagatān
Instrumentalpratyupagatena pratyupagatābhyām pratyupagataiḥ pratyupagatebhiḥ
Dativepratyupagatāya pratyupagatābhyām pratyupagatebhyaḥ
Ablativepratyupagatāt pratyupagatābhyām pratyupagatebhyaḥ
Genitivepratyupagatasya pratyupagatayoḥ pratyupagatānām
Locativepratyupagate pratyupagatayoḥ pratyupagateṣu

Compound pratyupagata -

Adverb -pratyupagatam -pratyupagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria