Declension table of ?pratyupadiṣṭā

Deva

FeminineSingularDualPlural
Nominativepratyupadiṣṭā pratyupadiṣṭe pratyupadiṣṭāḥ
Vocativepratyupadiṣṭe pratyupadiṣṭe pratyupadiṣṭāḥ
Accusativepratyupadiṣṭām pratyupadiṣṭe pratyupadiṣṭāḥ
Instrumentalpratyupadiṣṭayā pratyupadiṣṭābhyām pratyupadiṣṭābhiḥ
Dativepratyupadiṣṭāyai pratyupadiṣṭābhyām pratyupadiṣṭābhyaḥ
Ablativepratyupadiṣṭāyāḥ pratyupadiṣṭābhyām pratyupadiṣṭābhyaḥ
Genitivepratyupadiṣṭāyāḥ pratyupadiṣṭayoḥ pratyupadiṣṭānām
Locativepratyupadiṣṭāyām pratyupadiṣṭayoḥ pratyupadiṣṭāsu

Adverb -pratyupadiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria