Declension table of ?pratyupadiṣṭa

Deva

MasculineSingularDualPlural
Nominativepratyupadiṣṭaḥ pratyupadiṣṭau pratyupadiṣṭāḥ
Vocativepratyupadiṣṭa pratyupadiṣṭau pratyupadiṣṭāḥ
Accusativepratyupadiṣṭam pratyupadiṣṭau pratyupadiṣṭān
Instrumentalpratyupadiṣṭena pratyupadiṣṭābhyām pratyupadiṣṭaiḥ pratyupadiṣṭebhiḥ
Dativepratyupadiṣṭāya pratyupadiṣṭābhyām pratyupadiṣṭebhyaḥ
Ablativepratyupadiṣṭāt pratyupadiṣṭābhyām pratyupadiṣṭebhyaḥ
Genitivepratyupadiṣṭasya pratyupadiṣṭayoḥ pratyupadiṣṭānām
Locativepratyupadiṣṭe pratyupadiṣṭayoḥ pratyupadiṣṭeṣu

Compound pratyupadiṣṭa -

Adverb -pratyupadiṣṭam -pratyupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria