Declension table of ?pratyupadeśa

Deva

MasculineSingularDualPlural
Nominativepratyupadeśaḥ pratyupadeśau pratyupadeśāḥ
Vocativepratyupadeśa pratyupadeśau pratyupadeśāḥ
Accusativepratyupadeśam pratyupadeśau pratyupadeśān
Instrumentalpratyupadeśena pratyupadeśābhyām pratyupadeśaiḥ pratyupadeśebhiḥ
Dativepratyupadeśāya pratyupadeśābhyām pratyupadeśebhyaḥ
Ablativepratyupadeśāt pratyupadeśābhyām pratyupadeśebhyaḥ
Genitivepratyupadeśasya pratyupadeśayoḥ pratyupadeśānām
Locativepratyupadeśe pratyupadeśayoḥ pratyupadeśeṣu

Compound pratyupadeśa -

Adverb -pratyupadeśam -pratyupadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria