Declension table of ?pratyupākaraṇa

Deva

NeuterSingularDualPlural
Nominativepratyupākaraṇam pratyupākaraṇe pratyupākaraṇāni
Vocativepratyupākaraṇa pratyupākaraṇe pratyupākaraṇāni
Accusativepratyupākaraṇam pratyupākaraṇe pratyupākaraṇāni
Instrumentalpratyupākaraṇena pratyupākaraṇābhyām pratyupākaraṇaiḥ
Dativepratyupākaraṇāya pratyupākaraṇābhyām pratyupākaraṇebhyaḥ
Ablativepratyupākaraṇāt pratyupākaraṇābhyām pratyupākaraṇebhyaḥ
Genitivepratyupākaraṇasya pratyupākaraṇayoḥ pratyupākaraṇānām
Locativepratyupākaraṇe pratyupākaraṇayoḥ pratyupākaraṇeṣu

Compound pratyupākaraṇa -

Adverb -pratyupākaraṇam -pratyupākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria