Declension table of ?pratyunnamana

Deva

NeuterSingularDualPlural
Nominativepratyunnamanam pratyunnamane pratyunnamanāni
Vocativepratyunnamana pratyunnamane pratyunnamanāni
Accusativepratyunnamanam pratyunnamane pratyunnamanāni
Instrumentalpratyunnamanena pratyunnamanābhyām pratyunnamanaiḥ
Dativepratyunnamanāya pratyunnamanābhyām pratyunnamanebhyaḥ
Ablativepratyunnamanāt pratyunnamanābhyām pratyunnamanebhyaḥ
Genitivepratyunnamanasya pratyunnamanayoḥ pratyunnamanānām
Locativepratyunnamane pratyunnamanayoḥ pratyunnamaneṣu

Compound pratyunnamana -

Adverb -pratyunnamanam -pratyunnamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria