Declension table of ?pratyujjīvana

Deva

NeuterSingularDualPlural
Nominativepratyujjīvanam pratyujjīvane pratyujjīvanāni
Vocativepratyujjīvana pratyujjīvane pratyujjīvanāni
Accusativepratyujjīvanam pratyujjīvane pratyujjīvanāni
Instrumentalpratyujjīvanena pratyujjīvanābhyām pratyujjīvanaiḥ
Dativepratyujjīvanāya pratyujjīvanābhyām pratyujjīvanebhyaḥ
Ablativepratyujjīvanāt pratyujjīvanābhyām pratyujjīvanebhyaḥ
Genitivepratyujjīvanasya pratyujjīvanayoḥ pratyujjīvanānām
Locativepratyujjīvane pratyujjīvanayoḥ pratyujjīvaneṣu

Compound pratyujjīvana -

Adverb -pratyujjīvanam -pratyujjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria