Declension table of ?pratyudyatā

Deva

FeminineSingularDualPlural
Nominativepratyudyatā pratyudyate pratyudyatāḥ
Vocativepratyudyate pratyudyate pratyudyatāḥ
Accusativepratyudyatām pratyudyate pratyudyatāḥ
Instrumentalpratyudyatayā pratyudyatābhyām pratyudyatābhiḥ
Dativepratyudyatāyai pratyudyatābhyām pratyudyatābhyaḥ
Ablativepratyudyatāyāḥ pratyudyatābhyām pratyudyatābhyaḥ
Genitivepratyudyatāyāḥ pratyudyatayoḥ pratyudyatānām
Locativepratyudyatāyām pratyudyatayoḥ pratyudyatāsu

Adverb -pratyudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria