Declension table of ?pratyudyama

Deva

MasculineSingularDualPlural
Nominativepratyudyamaḥ pratyudyamau pratyudyamāḥ
Vocativepratyudyama pratyudyamau pratyudyamāḥ
Accusativepratyudyamam pratyudyamau pratyudyamān
Instrumentalpratyudyamena pratyudyamābhyām pratyudyamaiḥ pratyudyamebhiḥ
Dativepratyudyamāya pratyudyamābhyām pratyudyamebhyaḥ
Ablativepratyudyamāt pratyudyamābhyām pratyudyamebhyaḥ
Genitivepratyudyamasya pratyudyamayoḥ pratyudyamānām
Locativepratyudyame pratyudyamayoḥ pratyudyameṣu

Compound pratyudyama -

Adverb -pratyudyamam -pratyudyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria