Declension table of ?pratyudyātṛ

Deva

NeuterSingularDualPlural
Nominativepratyudyātṛ pratyudyātṛṇī pratyudyātṝṇi
Vocativepratyudyātṛ pratyudyātṛṇī pratyudyātṝṇi
Accusativepratyudyātṛ pratyudyātṛṇī pratyudyātṝṇi
Instrumentalpratyudyātṛṇā pratyudyātṛbhyām pratyudyātṛbhiḥ
Dativepratyudyātṛṇe pratyudyātṛbhyām pratyudyātṛbhyaḥ
Ablativepratyudyātṛṇaḥ pratyudyātṛbhyām pratyudyātṛbhyaḥ
Genitivepratyudyātṛṇaḥ pratyudyātṛṇoḥ pratyudyātṝṇām
Locativepratyudyātṛṇi pratyudyātṛṇoḥ pratyudyātṛṣu

Compound pratyudyātṛ -

Adverb -pratyudyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria