Declension table of ?pratyudita

Deva

MasculineSingularDualPlural
Nominativepratyuditaḥ pratyuditau pratyuditāḥ
Vocativepratyudita pratyuditau pratyuditāḥ
Accusativepratyuditam pratyuditau pratyuditān
Instrumentalpratyuditena pratyuditābhyām pratyuditaiḥ pratyuditebhiḥ
Dativepratyuditāya pratyuditābhyām pratyuditebhyaḥ
Ablativepratyuditāt pratyuditābhyām pratyuditebhyaḥ
Genitivepratyuditasya pratyuditayoḥ pratyuditānām
Locativepratyudite pratyuditayoḥ pratyuditeṣu

Compound pratyudita -

Adverb -pratyuditam -pratyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria