Declension table of ?pratyudgati

Deva

FeminineSingularDualPlural
Nominativepratyudgatiḥ pratyudgatī pratyudgatayaḥ
Vocativepratyudgate pratyudgatī pratyudgatayaḥ
Accusativepratyudgatim pratyudgatī pratyudgatīḥ
Instrumentalpratyudgatyā pratyudgatibhyām pratyudgatibhiḥ
Dativepratyudgatyai pratyudgataye pratyudgatibhyām pratyudgatibhyaḥ
Ablativepratyudgatyāḥ pratyudgateḥ pratyudgatibhyām pratyudgatibhyaḥ
Genitivepratyudgatyāḥ pratyudgateḥ pratyudgatyoḥ pratyudgatīnām
Locativepratyudgatyām pratyudgatau pratyudgatyoḥ pratyudgatiṣu

Compound pratyudgati -

Adverb -pratyudgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria