Declension table of ?pratyudgatā

Deva

FeminineSingularDualPlural
Nominativepratyudgatā pratyudgate pratyudgatāḥ
Vocativepratyudgate pratyudgate pratyudgatāḥ
Accusativepratyudgatām pratyudgate pratyudgatāḥ
Instrumentalpratyudgatayā pratyudgatābhyām pratyudgatābhiḥ
Dativepratyudgatāyai pratyudgatābhyām pratyudgatābhyaḥ
Ablativepratyudgatāyāḥ pratyudgatābhyām pratyudgatābhyaḥ
Genitivepratyudgatāyāḥ pratyudgatayoḥ pratyudgatānām
Locativepratyudgatāyām pratyudgatayoḥ pratyudgatāsu

Adverb -pratyudgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria