Declension table of ?pratyudgata

Deva

MasculineSingularDualPlural
Nominativepratyudgataḥ pratyudgatau pratyudgatāḥ
Vocativepratyudgata pratyudgatau pratyudgatāḥ
Accusativepratyudgatam pratyudgatau pratyudgatān
Instrumentalpratyudgatena pratyudgatābhyām pratyudgataiḥ pratyudgatebhiḥ
Dativepratyudgatāya pratyudgatābhyām pratyudgatebhyaḥ
Ablativepratyudgatāt pratyudgatābhyām pratyudgatebhyaḥ
Genitivepratyudgatasya pratyudgatayoḥ pratyudgatānām
Locativepratyudgate pratyudgatayoḥ pratyudgateṣu

Compound pratyudgata -

Adverb -pratyudgatam -pratyudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria