Declension table of ?pratyudgamanīyā

Deva

FeminineSingularDualPlural
Nominativepratyudgamanīyā pratyudgamanīye pratyudgamanīyāḥ
Vocativepratyudgamanīye pratyudgamanīye pratyudgamanīyāḥ
Accusativepratyudgamanīyām pratyudgamanīye pratyudgamanīyāḥ
Instrumentalpratyudgamanīyayā pratyudgamanīyābhyām pratyudgamanīyābhiḥ
Dativepratyudgamanīyāyai pratyudgamanīyābhyām pratyudgamanīyābhyaḥ
Ablativepratyudgamanīyāyāḥ pratyudgamanīyābhyām pratyudgamanīyābhyaḥ
Genitivepratyudgamanīyāyāḥ pratyudgamanīyayoḥ pratyudgamanīyānām
Locativepratyudgamanīyāyām pratyudgamanīyayoḥ pratyudgamanīyāsu

Adverb -pratyudgamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria