Declension table of ?pratyudgamana

Deva

NeuterSingularDualPlural
Nominativepratyudgamanam pratyudgamane pratyudgamanāni
Vocativepratyudgamana pratyudgamane pratyudgamanāni
Accusativepratyudgamanam pratyudgamane pratyudgamanāni
Instrumentalpratyudgamanena pratyudgamanābhyām pratyudgamanaiḥ
Dativepratyudgamanāya pratyudgamanābhyām pratyudgamanebhyaḥ
Ablativepratyudgamanāt pratyudgamanābhyām pratyudgamanebhyaḥ
Genitivepratyudgamanasya pratyudgamanayoḥ pratyudgamanānām
Locativepratyudgamane pratyudgamanayoḥ pratyudgamaneṣu

Compound pratyudgamana -

Adverb -pratyudgamanam -pratyudgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria